Declension table of ?vavaṅgāna

Deva

MasculineSingularDualPlural
Nominativevavaṅgānaḥ vavaṅgānau vavaṅgānāḥ
Vocativevavaṅgāna vavaṅgānau vavaṅgānāḥ
Accusativevavaṅgānam vavaṅgānau vavaṅgānān
Instrumentalvavaṅgānena vavaṅgānābhyām vavaṅgānaiḥ vavaṅgānebhiḥ
Dativevavaṅgānāya vavaṅgānābhyām vavaṅgānebhyaḥ
Ablativevavaṅgānāt vavaṅgānābhyām vavaṅgānebhyaḥ
Genitivevavaṅgānasya vavaṅgānayoḥ vavaṅgānānām
Locativevavaṅgāne vavaṅgānayoḥ vavaṅgāneṣu

Compound vavaṅgāna -

Adverb -vavaṅgānam -vavaṅgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria