Declension table of ?vavaṅgāna

Deva

NeuterSingularDualPlural
Nominativevavaṅgānam vavaṅgāne vavaṅgānāni
Vocativevavaṅgāna vavaṅgāne vavaṅgānāni
Accusativevavaṅgānam vavaṅgāne vavaṅgānāni
Instrumentalvavaṅgānena vavaṅgānābhyām vavaṅgānaiḥ
Dativevavaṅgānāya vavaṅgānābhyām vavaṅgānebhyaḥ
Ablativevavaṅgānāt vavaṅgānābhyām vavaṅgānebhyaḥ
Genitivevavaṅgānasya vavaṅgānayoḥ vavaṅgānānām
Locativevavaṅgāne vavaṅgānayoḥ vavaṅgāneṣu

Compound vavaṅgāna -

Adverb -vavaṅgānam -vavaṅgānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria