Declension table of ?vaṅgyamānā

Deva

FeminineSingularDualPlural
Nominativevaṅgyamānā vaṅgyamāne vaṅgyamānāḥ
Vocativevaṅgyamāne vaṅgyamāne vaṅgyamānāḥ
Accusativevaṅgyamānām vaṅgyamāne vaṅgyamānāḥ
Instrumentalvaṅgyamānayā vaṅgyamānābhyām vaṅgyamānābhiḥ
Dativevaṅgyamānāyai vaṅgyamānābhyām vaṅgyamānābhyaḥ
Ablativevaṅgyamānāyāḥ vaṅgyamānābhyām vaṅgyamānābhyaḥ
Genitivevaṅgyamānāyāḥ vaṅgyamānayoḥ vaṅgyamānānām
Locativevaṅgyamānāyām vaṅgyamānayoḥ vaṅgyamānāsu

Adverb -vaṅgyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria