Declension table of ?vaṅgita

Deva

NeuterSingularDualPlural
Nominativevaṅgitam vaṅgite vaṅgitāni
Vocativevaṅgita vaṅgite vaṅgitāni
Accusativevaṅgitam vaṅgite vaṅgitāni
Instrumentalvaṅgitena vaṅgitābhyām vaṅgitaiḥ
Dativevaṅgitāya vaṅgitābhyām vaṅgitebhyaḥ
Ablativevaṅgitāt vaṅgitābhyām vaṅgitebhyaḥ
Genitivevaṅgitasya vaṅgitayoḥ vaṅgitānām
Locativevaṅgite vaṅgitayoḥ vaṅgiteṣu

Compound vaṅgita -

Adverb -vaṅgitam -vaṅgitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria