Declension table of ?vaṅgiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṅgiṣyamāṇaḥ vaṅgiṣyamāṇau vaṅgiṣyamāṇāḥ
Vocativevaṅgiṣyamāṇa vaṅgiṣyamāṇau vaṅgiṣyamāṇāḥ
Accusativevaṅgiṣyamāṇam vaṅgiṣyamāṇau vaṅgiṣyamāṇān
Instrumentalvaṅgiṣyamāṇena vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇaiḥ vaṅgiṣyamāṇebhiḥ
Dativevaṅgiṣyamāṇāya vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇebhyaḥ
Ablativevaṅgiṣyamāṇāt vaṅgiṣyamāṇābhyām vaṅgiṣyamāṇebhyaḥ
Genitivevaṅgiṣyamāṇasya vaṅgiṣyamāṇayoḥ vaṅgiṣyamāṇānām
Locativevaṅgiṣyamāṇe vaṅgiṣyamāṇayoḥ vaṅgiṣyamāṇeṣu

Compound vaṅgiṣyamāṇa -

Adverb -vaṅgiṣyamāṇam -vaṅgiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria