Declension table of ?vaṅgiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṅgiṣyan vaṅgiṣyantau vaṅgiṣyantaḥ
Vocativevaṅgiṣyan vaṅgiṣyantau vaṅgiṣyantaḥ
Accusativevaṅgiṣyantam vaṅgiṣyantau vaṅgiṣyataḥ
Instrumentalvaṅgiṣyatā vaṅgiṣyadbhyām vaṅgiṣyadbhiḥ
Dativevaṅgiṣyate vaṅgiṣyadbhyām vaṅgiṣyadbhyaḥ
Ablativevaṅgiṣyataḥ vaṅgiṣyadbhyām vaṅgiṣyadbhyaḥ
Genitivevaṅgiṣyataḥ vaṅgiṣyatoḥ vaṅgiṣyatām
Locativevaṅgiṣyati vaṅgiṣyatoḥ vaṅgiṣyatsu

Compound vaṅgiṣyat -

Adverb -vaṅgiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria