Conjugation tables of ?vaṭh

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṭhāmi vaṭhāvaḥ vaṭhāmaḥ
Secondvaṭhasi vaṭhathaḥ vaṭhatha
Thirdvaṭhati vaṭhataḥ vaṭhanti


MiddleSingularDualPlural
Firstvaṭhe vaṭhāvahe vaṭhāmahe
Secondvaṭhase vaṭhethe vaṭhadhve
Thirdvaṭhate vaṭhete vaṭhante


PassiveSingularDualPlural
Firstvaṭhye vaṭhyāvahe vaṭhyāmahe
Secondvaṭhyase vaṭhyethe vaṭhyadhve
Thirdvaṭhyate vaṭhyete vaṭhyante


Imperfect

ActiveSingularDualPlural
Firstavaṭham avaṭhāva avaṭhāma
Secondavaṭhaḥ avaṭhatam avaṭhata
Thirdavaṭhat avaṭhatām avaṭhan


MiddleSingularDualPlural
Firstavaṭhe avaṭhāvahi avaṭhāmahi
Secondavaṭhathāḥ avaṭhethām avaṭhadhvam
Thirdavaṭhata avaṭhetām avaṭhanta


PassiveSingularDualPlural
Firstavaṭhye avaṭhyāvahi avaṭhyāmahi
Secondavaṭhyathāḥ avaṭhyethām avaṭhyadhvam
Thirdavaṭhyata avaṭhyetām avaṭhyanta


Optative

ActiveSingularDualPlural
Firstvaṭheyam vaṭheva vaṭhema
Secondvaṭheḥ vaṭhetam vaṭheta
Thirdvaṭhet vaṭhetām vaṭheyuḥ


MiddleSingularDualPlural
Firstvaṭheya vaṭhevahi vaṭhemahi
Secondvaṭhethāḥ vaṭheyāthām vaṭhedhvam
Thirdvaṭheta vaṭheyātām vaṭheran


PassiveSingularDualPlural
Firstvaṭhyeya vaṭhyevahi vaṭhyemahi
Secondvaṭhyethāḥ vaṭhyeyāthām vaṭhyedhvam
Thirdvaṭhyeta vaṭhyeyātām vaṭhyeran


Imperative

ActiveSingularDualPlural
Firstvaṭhāni vaṭhāva vaṭhāma
Secondvaṭha vaṭhatam vaṭhata
Thirdvaṭhatu vaṭhatām vaṭhantu


MiddleSingularDualPlural
Firstvaṭhai vaṭhāvahai vaṭhāmahai
Secondvaṭhasva vaṭhethām vaṭhadhvam
Thirdvaṭhatām vaṭhetām vaṭhantām


PassiveSingularDualPlural
Firstvaṭhyai vaṭhyāvahai vaṭhyāmahai
Secondvaṭhyasva vaṭhyethām vaṭhyadhvam
Thirdvaṭhyatām vaṭhyetām vaṭhyantām


Future

ActiveSingularDualPlural
Firstvaṭhiṣyāmi vaṭhiṣyāvaḥ vaṭhiṣyāmaḥ
Secondvaṭhiṣyasi vaṭhiṣyathaḥ vaṭhiṣyatha
Thirdvaṭhiṣyati vaṭhiṣyataḥ vaṭhiṣyanti


MiddleSingularDualPlural
Firstvaṭhiṣye vaṭhiṣyāvahe vaṭhiṣyāmahe
Secondvaṭhiṣyase vaṭhiṣyethe vaṭhiṣyadhve
Thirdvaṭhiṣyate vaṭhiṣyete vaṭhiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṭhitāsmi vaṭhitāsvaḥ vaṭhitāsmaḥ
Secondvaṭhitāsi vaṭhitāsthaḥ vaṭhitāstha
Thirdvaṭhitā vaṭhitārau vaṭhitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāṭha vavaṭha veṭhiva veṭhima
Secondveṭhitha vavaṭṭha veṭhathuḥ veṭha
Thirdvavāṭha veṭhatuḥ veṭhuḥ


MiddleSingularDualPlural
Firstveṭhe veṭhivahe veṭhimahe
Secondveṭhiṣe veṭhāthe veṭhidhve
Thirdveṭhe veṭhāte veṭhire


Benedictive

ActiveSingularDualPlural
Firstvaṭhyāsam vaṭhyāsva vaṭhyāsma
Secondvaṭhyāḥ vaṭhyāstam vaṭhyāsta
Thirdvaṭhyāt vaṭhyāstām vaṭhyāsuḥ

Participles

Past Passive Participle
vaṭṭha m. n. vaṭṭhā f.

Past Active Participle
vaṭṭhavat m. n. vaṭṭhavatī f.

Present Active Participle
vaṭhat m. n. vaṭhantī f.

Present Middle Participle
vaṭhamāna m. n. vaṭhamānā f.

Present Passive Participle
vaṭhyamāna m. n. vaṭhyamānā f.

Future Active Participle
vaṭhiṣyat m. n. vaṭhiṣyantī f.

Future Middle Participle
vaṭhiṣyamāṇa m. n. vaṭhiṣyamāṇā f.

Future Passive Participle
vaṭhitavya m. n. vaṭhitavyā f.

Future Passive Participle
vāṭhya m. n. vāṭhyā f.

Future Passive Participle
vaṭhanīya m. n. vaṭhanīyā f.

Perfect Active Participle
veṭhivas m. n. veṭhuṣī f.

Perfect Middle Participle
veṭhāna m. n. veṭhānā f.

Indeclinable forms

Infinitive
vaṭhitum

Absolutive
vaṭṭhvā

Absolutive
-vaṭhya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria