Declension table of ?veṭhāna

Deva

MasculineSingularDualPlural
Nominativeveṭhānaḥ veṭhānau veṭhānāḥ
Vocativeveṭhāna veṭhānau veṭhānāḥ
Accusativeveṭhānam veṭhānau veṭhānān
Instrumentalveṭhānena veṭhānābhyām veṭhānaiḥ veṭhānebhiḥ
Dativeveṭhānāya veṭhānābhyām veṭhānebhyaḥ
Ablativeveṭhānāt veṭhānābhyām veṭhānebhyaḥ
Genitiveveṭhānasya veṭhānayoḥ veṭhānānām
Locativeveṭhāne veṭhānayoḥ veṭhāneṣu

Compound veṭhāna -

Adverb -veṭhānam -veṭhānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria