Declension table of ?vaṭṭhavat

Deva

NeuterSingularDualPlural
Nominativevaṭṭhavat vaṭṭhavantī vaṭṭhavatī vaṭṭhavanti
Vocativevaṭṭhavat vaṭṭhavantī vaṭṭhavatī vaṭṭhavanti
Accusativevaṭṭhavat vaṭṭhavantī vaṭṭhavatī vaṭṭhavanti
Instrumentalvaṭṭhavatā vaṭṭhavadbhyām vaṭṭhavadbhiḥ
Dativevaṭṭhavate vaṭṭhavadbhyām vaṭṭhavadbhyaḥ
Ablativevaṭṭhavataḥ vaṭṭhavadbhyām vaṭṭhavadbhyaḥ
Genitivevaṭṭhavataḥ vaṭṭhavatoḥ vaṭṭhavatām
Locativevaṭṭhavati vaṭṭhavatoḥ vaṭṭhavatsu

Adverb -vaṭṭhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria