Declension table of ?veṭhivas

Deva

MasculineSingularDualPlural
Nominativeveṭhivān veṭhivāṃsau veṭhivāṃsaḥ
Vocativeveṭhivan veṭhivāṃsau veṭhivāṃsaḥ
Accusativeveṭhivāṃsam veṭhivāṃsau veṭhuṣaḥ
Instrumentalveṭhuṣā veṭhivadbhyām veṭhivadbhiḥ
Dativeveṭhuṣe veṭhivadbhyām veṭhivadbhyaḥ
Ablativeveṭhuṣaḥ veṭhivadbhyām veṭhivadbhyaḥ
Genitiveveṭhuṣaḥ veṭhuṣoḥ veṭhuṣām
Locativeveṭhuṣi veṭhuṣoḥ veṭhivatsu

Compound veṭhivat -

Adverb -veṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria