Declension table of ?vaṭhiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṭhiṣyantī vaṭhiṣyantyau vaṭhiṣyantyaḥ
Vocativevaṭhiṣyanti vaṭhiṣyantyau vaṭhiṣyantyaḥ
Accusativevaṭhiṣyantīm vaṭhiṣyantyau vaṭhiṣyantīḥ
Instrumentalvaṭhiṣyantyā vaṭhiṣyantībhyām vaṭhiṣyantībhiḥ
Dativevaṭhiṣyantyai vaṭhiṣyantībhyām vaṭhiṣyantībhyaḥ
Ablativevaṭhiṣyantyāḥ vaṭhiṣyantībhyām vaṭhiṣyantībhyaḥ
Genitivevaṭhiṣyantyāḥ vaṭhiṣyantyoḥ vaṭhiṣyantīnām
Locativevaṭhiṣyantyām vaṭhiṣyantyoḥ vaṭhiṣyantīṣu

Compound vaṭhiṣyanti - vaṭhiṣyantī -

Adverb -vaṭhiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria