Declension table of ?vaṭhat

Deva

MasculineSingularDualPlural
Nominativevaṭhan vaṭhantau vaṭhantaḥ
Vocativevaṭhan vaṭhantau vaṭhantaḥ
Accusativevaṭhantam vaṭhantau vaṭhataḥ
Instrumentalvaṭhatā vaṭhadbhyām vaṭhadbhiḥ
Dativevaṭhate vaṭhadbhyām vaṭhadbhyaḥ
Ablativevaṭhataḥ vaṭhadbhyām vaṭhadbhyaḥ
Genitivevaṭhataḥ vaṭhatoḥ vaṭhatām
Locativevaṭhati vaṭhatoḥ vaṭhatsu

Compound vaṭhat -

Adverb -vaṭhantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria