Declension table of ?vaṭṭha

Deva

MasculineSingularDualPlural
Nominativevaṭṭhaḥ vaṭṭhau vaṭṭhāḥ
Vocativevaṭṭha vaṭṭhau vaṭṭhāḥ
Accusativevaṭṭham vaṭṭhau vaṭṭhān
Instrumentalvaṭṭhena vaṭṭhābhyām vaṭṭhaiḥ vaṭṭhebhiḥ
Dativevaṭṭhāya vaṭṭhābhyām vaṭṭhebhyaḥ
Ablativevaṭṭhāt vaṭṭhābhyām vaṭṭhebhyaḥ
Genitivevaṭṭhasya vaṭṭhayoḥ vaṭṭhānām
Locativevaṭṭhe vaṭṭhayoḥ vaṭṭheṣu

Compound vaṭṭha -

Adverb -vaṭṭham -vaṭṭhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria