Declension table of ?vaṭhiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṭhiṣyan vaṭhiṣyantau vaṭhiṣyantaḥ
Vocativevaṭhiṣyan vaṭhiṣyantau vaṭhiṣyantaḥ
Accusativevaṭhiṣyantam vaṭhiṣyantau vaṭhiṣyataḥ
Instrumentalvaṭhiṣyatā vaṭhiṣyadbhyām vaṭhiṣyadbhiḥ
Dativevaṭhiṣyate vaṭhiṣyadbhyām vaṭhiṣyadbhyaḥ
Ablativevaṭhiṣyataḥ vaṭhiṣyadbhyām vaṭhiṣyadbhyaḥ
Genitivevaṭhiṣyataḥ vaṭhiṣyatoḥ vaṭhiṣyatām
Locativevaṭhiṣyati vaṭhiṣyatoḥ vaṭhiṣyatsu

Compound vaṭhiṣyat -

Adverb -vaṭhiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria