Declension table of ?veṭhuṣī

Deva

FeminineSingularDualPlural
Nominativeveṭhuṣī veṭhuṣyau veṭhuṣyaḥ
Vocativeveṭhuṣi veṭhuṣyau veṭhuṣyaḥ
Accusativeveṭhuṣīm veṭhuṣyau veṭhuṣīḥ
Instrumentalveṭhuṣyā veṭhuṣībhyām veṭhuṣībhiḥ
Dativeveṭhuṣyai veṭhuṣībhyām veṭhuṣībhyaḥ
Ablativeveṭhuṣyāḥ veṭhuṣībhyām veṭhuṣībhyaḥ
Genitiveveṭhuṣyāḥ veṭhuṣyoḥ veṭhuṣīṇām
Locativeveṭhuṣyām veṭhuṣyoḥ veṭhuṣīṣu

Compound veṭhuṣi - veṭhuṣī -

Adverb -veṭhuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria