Declension table of ?vaṭhyamāna

Deva

NeuterSingularDualPlural
Nominativevaṭhyamānam vaṭhyamāne vaṭhyamānāni
Vocativevaṭhyamāna vaṭhyamāne vaṭhyamānāni
Accusativevaṭhyamānam vaṭhyamāne vaṭhyamānāni
Instrumentalvaṭhyamānena vaṭhyamānābhyām vaṭhyamānaiḥ
Dativevaṭhyamānāya vaṭhyamānābhyām vaṭhyamānebhyaḥ
Ablativevaṭhyamānāt vaṭhyamānābhyām vaṭhyamānebhyaḥ
Genitivevaṭhyamānasya vaṭhyamānayoḥ vaṭhyamānānām
Locativevaṭhyamāne vaṭhyamānayoḥ vaṭhyamāneṣu

Compound vaṭhyamāna -

Adverb -vaṭhyamānam -vaṭhyamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria