Declension table of ?vaṭhanīya

Deva

NeuterSingularDualPlural
Nominativevaṭhanīyam vaṭhanīye vaṭhanīyāni
Vocativevaṭhanīya vaṭhanīye vaṭhanīyāni
Accusativevaṭhanīyam vaṭhanīye vaṭhanīyāni
Instrumentalvaṭhanīyena vaṭhanīyābhyām vaṭhanīyaiḥ
Dativevaṭhanīyāya vaṭhanīyābhyām vaṭhanīyebhyaḥ
Ablativevaṭhanīyāt vaṭhanīyābhyām vaṭhanīyebhyaḥ
Genitivevaṭhanīyasya vaṭhanīyayoḥ vaṭhanīyānām
Locativevaṭhanīye vaṭhanīyayoḥ vaṭhanīyeṣu

Compound vaṭhanīya -

Adverb -vaṭhanīyam -vaṭhanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria