Declension table of ?vaṭhamāna

Deva

NeuterSingularDualPlural
Nominativevaṭhamānam vaṭhamāne vaṭhamānāni
Vocativevaṭhamāna vaṭhamāne vaṭhamānāni
Accusativevaṭhamānam vaṭhamāne vaṭhamānāni
Instrumentalvaṭhamānena vaṭhamānābhyām vaṭhamānaiḥ
Dativevaṭhamānāya vaṭhamānābhyām vaṭhamānebhyaḥ
Ablativevaṭhamānāt vaṭhamānābhyām vaṭhamānebhyaḥ
Genitivevaṭhamānasya vaṭhamānayoḥ vaṭhamānānām
Locativevaṭhamāne vaṭhamānayoḥ vaṭhamāneṣu

Compound vaṭhamāna -

Adverb -vaṭhamānam -vaṭhamānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria