Declension table of ?vaṭhitavya

Deva

NeuterSingularDualPlural
Nominativevaṭhitavyam vaṭhitavye vaṭhitavyāni
Vocativevaṭhitavya vaṭhitavye vaṭhitavyāni
Accusativevaṭhitavyam vaṭhitavye vaṭhitavyāni
Instrumentalvaṭhitavyena vaṭhitavyābhyām vaṭhitavyaiḥ
Dativevaṭhitavyāya vaṭhitavyābhyām vaṭhitavyebhyaḥ
Ablativevaṭhitavyāt vaṭhitavyābhyām vaṭhitavyebhyaḥ
Genitivevaṭhitavyasya vaṭhitavyayoḥ vaṭhitavyānām
Locativevaṭhitavye vaṭhitavyayoḥ vaṭhitavyeṣu

Compound vaṭhitavya -

Adverb -vaṭhitavyam -vaṭhitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria