Declension table of ?veṭhivas

Deva

NeuterSingularDualPlural
Nominativeveṭhivat veṭhuṣī veṭhivāṃsi
Vocativeveṭhivat veṭhuṣī veṭhivāṃsi
Accusativeveṭhivat veṭhuṣī veṭhivāṃsi
Instrumentalveṭhuṣā veṭhivadbhyām veṭhivadbhiḥ
Dativeveṭhuṣe veṭhivadbhyām veṭhivadbhyaḥ
Ablativeveṭhuṣaḥ veṭhivadbhyām veṭhivadbhyaḥ
Genitiveveṭhuṣaḥ veṭhuṣoḥ veṭhuṣām
Locativeveṭhuṣi veṭhuṣoḥ veṭhivatsu

Compound veṭhivat -

Adverb -veṭhivas

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria