Declension table of ?vaṭhat

Deva

NeuterSingularDualPlural
Nominativevaṭhat vaṭhantī vaṭhatī vaṭhanti
Vocativevaṭhat vaṭhantī vaṭhatī vaṭhanti
Accusativevaṭhat vaṭhantī vaṭhatī vaṭhanti
Instrumentalvaṭhatā vaṭhadbhyām vaṭhadbhiḥ
Dativevaṭhate vaṭhadbhyām vaṭhadbhyaḥ
Ablativevaṭhataḥ vaṭhadbhyām vaṭhadbhyaḥ
Genitivevaṭhataḥ vaṭhatoḥ vaṭhatām
Locativevaṭhati vaṭhatoḥ vaṭhatsu

Adverb -vaṭhatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria