तिङन्तावली ?वठ्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवठति वठतः वठन्ति
मध्यमवठसि वठथः वठथ
उत्तमवठामि वठावः वठामः


आत्मनेपदेएकद्विबहु
प्रथमवठते वठेते वठन्ते
मध्यमवठसे वठेथे वठध्वे
उत्तमवठे वठावहे वठामहे


कर्मणिएकद्विबहु
प्रथमवठ्यते वठ्येते वठ्यन्ते
मध्यमवठ्यसे वठ्येथे वठ्यध्वे
उत्तमवठ्ये वठ्यावहे वठ्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवठत् अवठताम् अवठन्
मध्यमअवठः अवठतम् अवठत
उत्तमअवठम् अवठाव अवठाम


आत्मनेपदेएकद्विबहु
प्रथमअवठत अवठेताम् अवठन्त
मध्यमअवठथाः अवठेथाम् अवठध्वम्
उत्तमअवठे अवठावहि अवठामहि


कर्मणिएकद्विबहु
प्रथमअवठ्यत अवठ्येताम् अवठ्यन्त
मध्यमअवठ्यथाः अवठ्येथाम् अवठ्यध्वम्
उत्तमअवठ्ये अवठ्यावहि अवठ्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवठेत् वठेताम् वठेयुः
मध्यमवठेः वठेतम् वठेत
उत्तमवठेयम् वठेव वठेम


आत्मनेपदेएकद्विबहु
प्रथमवठेत वठेयाताम् वठेरन्
मध्यमवठेथाः वठेयाथाम् वठेध्वम्
उत्तमवठेय वठेवहि वठेमहि


कर्मणिएकद्विबहु
प्रथमवठ्येत वठ्येयाताम् वठ्येरन्
मध्यमवठ्येथाः वठ्येयाथाम् वठ्येध्वम्
उत्तमवठ्येय वठ्येवहि वठ्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवठतु वठताम् वठन्तु
मध्यमवठ वठतम् वठत
उत्तमवठानि वठाव वठाम


आत्मनेपदेएकद्विबहु
प्रथमवठताम् वठेताम् वठन्ताम्
मध्यमवठस्व वठेथाम् वठध्वम्
उत्तमवठै वठावहै वठामहै


कर्मणिएकद्विबहु
प्रथमवठ्यताम् वठ्येताम् वठ्यन्ताम्
मध्यमवठ्यस्व वठ्येथाम् वठ्यध्वम्
उत्तमवठ्यै वठ्यावहै वठ्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवठिष्यति वठिष्यतः वठिष्यन्ति
मध्यमवठिष्यसि वठिष्यथः वठिष्यथ
उत्तमवठिष्यामि वठिष्यावः वठिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवठिष्यते वठिष्येते वठिष्यन्ते
मध्यमवठिष्यसे वठिष्येथे वठिष्यध्वे
उत्तमवठिष्ये वठिष्यावहे वठिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवठिता वठितारौ वठितारः
मध्यमवठितासि वठितास्थः वठितास्थ
उत्तमवठितास्मि वठितास्वः वठितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववाठ वेठतुः वेठुः
मध्यमवेठिथ ववट्ठ वेठथुः वेठ
उत्तमववाठ ववठ वेठिव वेठिम


आत्मनेपदेएकद्विबहु
प्रथमवेठे वेठाते वेठिरे
मध्यमवेठिषे वेठाथे वेठिध्वे
उत्तमवेठे वेठिवहे वेठिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवठ्यात् वठ्यास्ताम् वठ्यासुः
मध्यमवठ्याः वठ्यास्तम् वठ्यास्त
उत्तमवठ्यासम् वठ्यास्व वठ्यास्म

कृदन्त

क्त
वट्ठ m. n. वट्ठा f.

क्तवतु
वट्ठवत् m. n. वट्ठवती f.

शतृ
वठत् m. n. वठन्ती f.

शानच्
वठमान m. n. वठमाना f.

शानच् कर्मणि
वठ्यमान m. n. वठ्यमाना f.

लुडादेश पर
वठिष्यत् m. n. वठिष्यन्ती f.

लुडादेश आत्म
वठिष्यमाण m. n. वठिष्यमाणा f.

तव्य
वठितव्य m. n. वठितव्या f.

यत्
वाठ्य m. n. वाठ्या f.

अनीयर्
वठनीय m. n. वठनीया f.

लिडादेश पर
वेठिवस् m. n. वेठुषी f.

लिडादेश आत्म
वेठान m. n. वेठाना f.

अव्यय

तुमुन्
वठितुम्

क्त्वा
वट्ठ्वा

ल्यप्
॰वठ्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria