Declension table of ?vāṭhya

Deva

NeuterSingularDualPlural
Nominativevāṭhyam vāṭhye vāṭhyāni
Vocativevāṭhya vāṭhye vāṭhyāni
Accusativevāṭhyam vāṭhye vāṭhyāni
Instrumentalvāṭhyena vāṭhyābhyām vāṭhyaiḥ
Dativevāṭhyāya vāṭhyābhyām vāṭhyebhyaḥ
Ablativevāṭhyāt vāṭhyābhyām vāṭhyebhyaḥ
Genitivevāṭhyasya vāṭhyayoḥ vāṭhyānām
Locativevāṭhye vāṭhyayoḥ vāṭhyeṣu

Compound vāṭhya -

Adverb -vāṭhyam -vāṭhyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria