Declension table of ?vaṭhyamānā

Deva

FeminineSingularDualPlural
Nominativevaṭhyamānā vaṭhyamāne vaṭhyamānāḥ
Vocativevaṭhyamāne vaṭhyamāne vaṭhyamānāḥ
Accusativevaṭhyamānām vaṭhyamāne vaṭhyamānāḥ
Instrumentalvaṭhyamānayā vaṭhyamānābhyām vaṭhyamānābhiḥ
Dativevaṭhyamānāyai vaṭhyamānābhyām vaṭhyamānābhyaḥ
Ablativevaṭhyamānāyāḥ vaṭhyamānābhyām vaṭhyamānābhyaḥ
Genitivevaṭhyamānāyāḥ vaṭhyamānayoḥ vaṭhyamānānām
Locativevaṭhyamānāyām vaṭhyamānayoḥ vaṭhyamānāsu

Adverb -vaṭhyamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria