Conjugation tables of ?vaṭṭ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṭṭāmi vaṭṭāvaḥ vaṭṭāmaḥ
Secondvaṭṭasi vaṭṭathaḥ vaṭṭatha
Thirdvaṭṭati vaṭṭataḥ vaṭṭanti


MiddleSingularDualPlural
Firstvaṭṭe vaṭṭāvahe vaṭṭāmahe
Secondvaṭṭase vaṭṭethe vaṭṭadhve
Thirdvaṭṭate vaṭṭete vaṭṭante


PassiveSingularDualPlural
Firstvaṭṭye vaṭṭyāvahe vaṭṭyāmahe
Secondvaṭṭyase vaṭṭyethe vaṭṭyadhve
Thirdvaṭṭyate vaṭṭyete vaṭṭyante


Imperfect

ActiveSingularDualPlural
Firstavaṭṭam avaṭṭāva avaṭṭāma
Secondavaṭṭaḥ avaṭṭatam avaṭṭata
Thirdavaṭṭat avaṭṭatām avaṭṭan


MiddleSingularDualPlural
Firstavaṭṭe avaṭṭāvahi avaṭṭāmahi
Secondavaṭṭathāḥ avaṭṭethām avaṭṭadhvam
Thirdavaṭṭata avaṭṭetām avaṭṭanta


PassiveSingularDualPlural
Firstavaṭṭye avaṭṭyāvahi avaṭṭyāmahi
Secondavaṭṭyathāḥ avaṭṭyethām avaṭṭyadhvam
Thirdavaṭṭyata avaṭṭyetām avaṭṭyanta


Optative

ActiveSingularDualPlural
Firstvaṭṭeyam vaṭṭeva vaṭṭema
Secondvaṭṭeḥ vaṭṭetam vaṭṭeta
Thirdvaṭṭet vaṭṭetām vaṭṭeyuḥ


MiddleSingularDualPlural
Firstvaṭṭeya vaṭṭevahi vaṭṭemahi
Secondvaṭṭethāḥ vaṭṭeyāthām vaṭṭedhvam
Thirdvaṭṭeta vaṭṭeyātām vaṭṭeran


PassiveSingularDualPlural
Firstvaṭṭyeya vaṭṭyevahi vaṭṭyemahi
Secondvaṭṭyethāḥ vaṭṭyeyāthām vaṭṭyedhvam
Thirdvaṭṭyeta vaṭṭyeyātām vaṭṭyeran


Imperative

ActiveSingularDualPlural
Firstvaṭṭāni vaṭṭāva vaṭṭāma
Secondvaṭṭa vaṭṭatam vaṭṭata
Thirdvaṭṭatu vaṭṭatām vaṭṭantu


MiddleSingularDualPlural
Firstvaṭṭai vaṭṭāvahai vaṭṭāmahai
Secondvaṭṭasva vaṭṭethām vaṭṭadhvam
Thirdvaṭṭatām vaṭṭetām vaṭṭantām


PassiveSingularDualPlural
Firstvaṭṭyai vaṭṭyāvahai vaṭṭyāmahai
Secondvaṭṭyasva vaṭṭyethām vaṭṭyadhvam
Thirdvaṭṭyatām vaṭṭyetām vaṭṭyantām


Future

ActiveSingularDualPlural
Firstvaṭṭiṣyāmi vaṭṭiṣyāvaḥ vaṭṭiṣyāmaḥ
Secondvaṭṭiṣyasi vaṭṭiṣyathaḥ vaṭṭiṣyatha
Thirdvaṭṭiṣyati vaṭṭiṣyataḥ vaṭṭiṣyanti


MiddleSingularDualPlural
Firstvaṭṭiṣye vaṭṭiṣyāvahe vaṭṭiṣyāmahe
Secondvaṭṭiṣyase vaṭṭiṣyethe vaṭṭiṣyadhve
Thirdvaṭṭiṣyate vaṭṭiṣyete vaṭṭiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṭṭitāsmi vaṭṭitāsvaḥ vaṭṭitāsmaḥ
Secondvaṭṭitāsi vaṭṭitāsthaḥ vaṭṭitāstha
Thirdvaṭṭitā vaṭṭitārau vaṭṭitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavaṭṭa vavaṭṭiva vavaṭṭima
Secondvavaṭṭitha vavaṭṭathuḥ vavaṭṭa
Thirdvavaṭṭa vavaṭṭatuḥ vavaṭṭuḥ


MiddleSingularDualPlural
Firstvavaṭṭe vavaṭṭivahe vavaṭṭimahe
Secondvavaṭṭiṣe vavaṭṭāthe vavaṭṭidhve
Thirdvavaṭṭe vavaṭṭāte vavaṭṭire


Benedictive

ActiveSingularDualPlural
Firstvaṭṭyāsam vaṭṭyāsva vaṭṭyāsma
Secondvaṭṭyāḥ vaṭṭyāstam vaṭṭyāsta
Thirdvaṭṭyāt vaṭṭyāstām vaṭṭyāsuḥ

Participles

Past Passive Participle
vaṭṭita m. n. vaṭṭitā f.

Past Active Participle
vaṭṭitavat m. n. vaṭṭitavatī f.

Present Active Participle
vaṭṭat m. n. vaṭṭantī f.

Present Middle Participle
vaṭṭamāna m. n. vaṭṭamānā f.

Present Passive Participle
vaṭṭyamāna m. n. vaṭṭyamānā f.

Future Active Participle
vaṭṭiṣyat m. n. vaṭṭiṣyantī f.

Future Middle Participle
vaṭṭiṣyamāṇa m. n. vaṭṭiṣyamāṇā f.

Future Passive Participle
vaṭṭitavya m. n. vaṭṭitavyā f.

Future Passive Participle
vaṭṭya m. n. vaṭṭyā f.

Future Passive Participle
vaṭṭanīya m. n. vaṭṭanīyā f.

Perfect Active Participle
vavaṭṭvas m. n. vavaṭṭuṣī f.

Perfect Middle Participle
vavaṭṭāna m. n. vavaṭṭānā f.

Indeclinable forms

Infinitive
vaṭṭitum

Absolutive
vaṭṭitvā

Absolutive
-vaṭṭya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria