Declension table of ?vaṭṭanīya

Deva

NeuterSingularDualPlural
Nominativevaṭṭanīyam vaṭṭanīye vaṭṭanīyāni
Vocativevaṭṭanīya vaṭṭanīye vaṭṭanīyāni
Accusativevaṭṭanīyam vaṭṭanīye vaṭṭanīyāni
Instrumentalvaṭṭanīyena vaṭṭanīyābhyām vaṭṭanīyaiḥ
Dativevaṭṭanīyāya vaṭṭanīyābhyām vaṭṭanīyebhyaḥ
Ablativevaṭṭanīyāt vaṭṭanīyābhyām vaṭṭanīyebhyaḥ
Genitivevaṭṭanīyasya vaṭṭanīyayoḥ vaṭṭanīyānām
Locativevaṭṭanīye vaṭṭanīyayoḥ vaṭṭanīyeṣu

Compound vaṭṭanīya -

Adverb -vaṭṭanīyam -vaṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria