Declension table of ?vaṭṭiṣyamāṇā

Deva

FeminineSingularDualPlural
Nominativevaṭṭiṣyamāṇā vaṭṭiṣyamāṇe vaṭṭiṣyamāṇāḥ
Vocativevaṭṭiṣyamāṇe vaṭṭiṣyamāṇe vaṭṭiṣyamāṇāḥ
Accusativevaṭṭiṣyamāṇām vaṭṭiṣyamāṇe vaṭṭiṣyamāṇāḥ
Instrumentalvaṭṭiṣyamāṇayā vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇābhiḥ
Dativevaṭṭiṣyamāṇāyai vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇābhyaḥ
Ablativevaṭṭiṣyamāṇāyāḥ vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇābhyaḥ
Genitivevaṭṭiṣyamāṇāyāḥ vaṭṭiṣyamāṇayoḥ vaṭṭiṣyamāṇānām
Locativevaṭṭiṣyamāṇāyām vaṭṭiṣyamāṇayoḥ vaṭṭiṣyamāṇāsu

Adverb -vaṭṭiṣyamāṇam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria