Declension table of ?vaṭṭitavat

Deva

NeuterSingularDualPlural
Nominativevaṭṭitavat vaṭṭitavantī vaṭṭitavatī vaṭṭitavanti
Vocativevaṭṭitavat vaṭṭitavantī vaṭṭitavatī vaṭṭitavanti
Accusativevaṭṭitavat vaṭṭitavantī vaṭṭitavatī vaṭṭitavanti
Instrumentalvaṭṭitavatā vaṭṭitavadbhyām vaṭṭitavadbhiḥ
Dativevaṭṭitavate vaṭṭitavadbhyām vaṭṭitavadbhyaḥ
Ablativevaṭṭitavataḥ vaṭṭitavadbhyām vaṭṭitavadbhyaḥ
Genitivevaṭṭitavataḥ vaṭṭitavatoḥ vaṭṭitavatām
Locativevaṭṭitavati vaṭṭitavatoḥ vaṭṭitavatsu

Adverb -vaṭṭitavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria