Declension table of ?vaṭṭitavya

Deva

MasculineSingularDualPlural
Nominativevaṭṭitavyaḥ vaṭṭitavyau vaṭṭitavyāḥ
Vocativevaṭṭitavya vaṭṭitavyau vaṭṭitavyāḥ
Accusativevaṭṭitavyam vaṭṭitavyau vaṭṭitavyān
Instrumentalvaṭṭitavyena vaṭṭitavyābhyām vaṭṭitavyaiḥ vaṭṭitavyebhiḥ
Dativevaṭṭitavyāya vaṭṭitavyābhyām vaṭṭitavyebhyaḥ
Ablativevaṭṭitavyāt vaṭṭitavyābhyām vaṭṭitavyebhyaḥ
Genitivevaṭṭitavyasya vaṭṭitavyayoḥ vaṭṭitavyānām
Locativevaṭṭitavye vaṭṭitavyayoḥ vaṭṭitavyeṣu

Compound vaṭṭitavya -

Adverb -vaṭṭitavyam -vaṭṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria