Declension table of ?vaṭṭitavya

Deva

NeuterSingularDualPlural
Nominativevaṭṭitavyam vaṭṭitavye vaṭṭitavyāni
Vocativevaṭṭitavya vaṭṭitavye vaṭṭitavyāni
Accusativevaṭṭitavyam vaṭṭitavye vaṭṭitavyāni
Instrumentalvaṭṭitavyena vaṭṭitavyābhyām vaṭṭitavyaiḥ
Dativevaṭṭitavyāya vaṭṭitavyābhyām vaṭṭitavyebhyaḥ
Ablativevaṭṭitavyāt vaṭṭitavyābhyām vaṭṭitavyebhyaḥ
Genitivevaṭṭitavyasya vaṭṭitavyayoḥ vaṭṭitavyānām
Locativevaṭṭitavye vaṭṭitavyayoḥ vaṭṭitavyeṣu

Compound vaṭṭitavya -

Adverb -vaṭṭitavyam -vaṭṭitavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria