Declension table of ?vavaṭṭuṣī

Deva

FeminineSingularDualPlural
Nominativevavaṭṭuṣī vavaṭṭuṣyau vavaṭṭuṣyaḥ
Vocativevavaṭṭuṣi vavaṭṭuṣyau vavaṭṭuṣyaḥ
Accusativevavaṭṭuṣīm vavaṭṭuṣyau vavaṭṭuṣīḥ
Instrumentalvavaṭṭuṣyā vavaṭṭuṣībhyām vavaṭṭuṣībhiḥ
Dativevavaṭṭuṣyai vavaṭṭuṣībhyām vavaṭṭuṣībhyaḥ
Ablativevavaṭṭuṣyāḥ vavaṭṭuṣībhyām vavaṭṭuṣībhyaḥ
Genitivevavaṭṭuṣyāḥ vavaṭṭuṣyoḥ vavaṭṭuṣīṇām
Locativevavaṭṭuṣyām vavaṭṭuṣyoḥ vavaṭṭuṣīṣu

Compound vavaṭṭuṣi - vavaṭṭuṣī -

Adverb -vavaṭṭuṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria