Declension table of ?vaṭṭat

Deva

MasculineSingularDualPlural
Nominativevaṭṭan vaṭṭantau vaṭṭantaḥ
Vocativevaṭṭan vaṭṭantau vaṭṭantaḥ
Accusativevaṭṭantam vaṭṭantau vaṭṭataḥ
Instrumentalvaṭṭatā vaṭṭadbhyām vaṭṭadbhiḥ
Dativevaṭṭate vaṭṭadbhyām vaṭṭadbhyaḥ
Ablativevaṭṭataḥ vaṭṭadbhyām vaṭṭadbhyaḥ
Genitivevaṭṭataḥ vaṭṭatoḥ vaṭṭatām
Locativevaṭṭati vaṭṭatoḥ vaṭṭatsu

Compound vaṭṭat -

Adverb -vaṭṭantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria