Declension table of ?vaṭṭya

Deva

NeuterSingularDualPlural
Nominativevaṭṭyam vaṭṭye vaṭṭyāni
Vocativevaṭṭya vaṭṭye vaṭṭyāni
Accusativevaṭṭyam vaṭṭye vaṭṭyāni
Instrumentalvaṭṭyena vaṭṭyābhyām vaṭṭyaiḥ
Dativevaṭṭyāya vaṭṭyābhyām vaṭṭyebhyaḥ
Ablativevaṭṭyāt vaṭṭyābhyām vaṭṭyebhyaḥ
Genitivevaṭṭyasya vaṭṭyayoḥ vaṭṭyānām
Locativevaṭṭye vaṭṭyayoḥ vaṭṭyeṣu

Compound vaṭṭya -

Adverb -vaṭṭyam -vaṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria