Declension table of ?vaṭṭitavat

Deva

MasculineSingularDualPlural
Nominativevaṭṭitavān vaṭṭitavantau vaṭṭitavantaḥ
Vocativevaṭṭitavan vaṭṭitavantau vaṭṭitavantaḥ
Accusativevaṭṭitavantam vaṭṭitavantau vaṭṭitavataḥ
Instrumentalvaṭṭitavatā vaṭṭitavadbhyām vaṭṭitavadbhiḥ
Dativevaṭṭitavate vaṭṭitavadbhyām vaṭṭitavadbhyaḥ
Ablativevaṭṭitavataḥ vaṭṭitavadbhyām vaṭṭitavadbhyaḥ
Genitivevaṭṭitavataḥ vaṭṭitavatoḥ vaṭṭitavatām
Locativevaṭṭitavati vaṭṭitavatoḥ vaṭṭitavatsu

Compound vaṭṭitavat -

Adverb -vaṭṭitavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria