Declension table of ?vaṭṭanīya

Deva

MasculineSingularDualPlural
Nominativevaṭṭanīyaḥ vaṭṭanīyau vaṭṭanīyāḥ
Vocativevaṭṭanīya vaṭṭanīyau vaṭṭanīyāḥ
Accusativevaṭṭanīyam vaṭṭanīyau vaṭṭanīyān
Instrumentalvaṭṭanīyena vaṭṭanīyābhyām vaṭṭanīyaiḥ vaṭṭanīyebhiḥ
Dativevaṭṭanīyāya vaṭṭanīyābhyām vaṭṭanīyebhyaḥ
Ablativevaṭṭanīyāt vaṭṭanīyābhyām vaṭṭanīyebhyaḥ
Genitivevaṭṭanīyasya vaṭṭanīyayoḥ vaṭṭanīyānām
Locativevaṭṭanīye vaṭṭanīyayoḥ vaṭṭanīyeṣu

Compound vaṭṭanīya -

Adverb -vaṭṭanīyam -vaṭṭanīyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria