Declension table of ?vavaṭṭāna

Deva

MasculineSingularDualPlural
Nominativevavaṭṭānaḥ vavaṭṭānau vavaṭṭānāḥ
Vocativevavaṭṭāna vavaṭṭānau vavaṭṭānāḥ
Accusativevavaṭṭānam vavaṭṭānau vavaṭṭānān
Instrumentalvavaṭṭānena vavaṭṭānābhyām vavaṭṭānaiḥ vavaṭṭānebhiḥ
Dativevavaṭṭānāya vavaṭṭānābhyām vavaṭṭānebhyaḥ
Ablativevavaṭṭānāt vavaṭṭānābhyām vavaṭṭānebhyaḥ
Genitivevavaṭṭānasya vavaṭṭānayoḥ vavaṭṭānānām
Locativevavaṭṭāne vavaṭṭānayoḥ vavaṭṭāneṣu

Compound vavaṭṭāna -

Adverb -vavaṭṭānam -vavaṭṭānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria