तिङन्तावली ?वट्ट्

Roma

अप्रत्ययान्तधातु

लट्

परस्मैपदेएकद्विबहु
प्रथमवट्टति वट्टतः वट्टन्ति
मध्यमवट्टसि वट्टथः वट्टथ
उत्तमवट्टामि वट्टावः वट्टामः


आत्मनेपदेएकद्विबहु
प्रथमवट्टते वट्टेते वट्टन्ते
मध्यमवट्टसे वट्टेथे वट्टध्वे
उत्तमवट्टे वट्टावहे वट्टामहे


कर्मणिएकद्विबहु
प्रथमवट्ट्यते वट्ट्येते वट्ट्यन्ते
मध्यमवट्ट्यसे वट्ट्येथे वट्ट्यध्वे
उत्तमवट्ट्ये वट्ट्यावहे वट्ट्यामहे


लङ्

परस्मैपदेएकद्विबहु
प्रथमअवट्टत् अवट्टताम् अवट्टन्
मध्यमअवट्टः अवट्टतम् अवट्टत
उत्तमअवट्टम् अवट्टाव अवट्टाम


आत्मनेपदेएकद्विबहु
प्रथमअवट्टत अवट्टेताम् अवट्टन्त
मध्यमअवट्टथाः अवट्टेथाम् अवट्टध्वम्
उत्तमअवट्टे अवट्टावहि अवट्टामहि


कर्मणिएकद्विबहु
प्रथमअवट्ट्यत अवट्ट्येताम् अवट्ट्यन्त
मध्यमअवट्ट्यथाः अवट्ट्येथाम् अवट्ट्यध्वम्
उत्तमअवट्ट्ये अवट्ट्यावहि अवट्ट्यामहि


विधिलिङ्

परस्मैपदेएकद्विबहु
प्रथमवट्टेत् वट्टेताम् वट्टेयुः
मध्यमवट्टेः वट्टेतम् वट्टेत
उत्तमवट्टेयम् वट्टेव वट्टेम


आत्मनेपदेएकद्विबहु
प्रथमवट्टेत वट्टेयाताम् वट्टेरन्
मध्यमवट्टेथाः वट्टेयाथाम् वट्टेध्वम्
उत्तमवट्टेय वट्टेवहि वट्टेमहि


कर्मणिएकद्विबहु
प्रथमवट्ट्येत वट्ट्येयाताम् वट्ट्येरन्
मध्यमवट्ट्येथाः वट्ट्येयाथाम् वट्ट्येध्वम्
उत्तमवट्ट्येय वट्ट्येवहि वट्ट्येमहि


लोट्

परस्मैपदेएकद्विबहु
प्रथमवट्टतु वट्टताम् वट्टन्तु
मध्यमवट्ट वट्टतम् वट्टत
उत्तमवट्टानि वट्टाव वट्टाम


आत्मनेपदेएकद्विबहु
प्रथमवट्टताम् वट्टेताम् वट्टन्ताम्
मध्यमवट्टस्व वट्टेथाम् वट्टध्वम्
उत्तमवट्टै वट्टावहै वट्टामहै


कर्मणिएकद्विबहु
प्रथमवट्ट्यताम् वट्ट्येताम् वट्ट्यन्ताम्
मध्यमवट्ट्यस्व वट्ट्येथाम् वट्ट्यध्वम्
उत्तमवट्ट्यै वट्ट्यावहै वट्ट्यामहै


लृट्

परस्मैपदेएकद्विबहु
प्रथमवट्टिष्यति वट्टिष्यतः वट्टिष्यन्ति
मध्यमवट्टिष्यसि वट्टिष्यथः वट्टिष्यथ
उत्तमवट्टिष्यामि वट्टिष्यावः वट्टिष्यामः


आत्मनेपदेएकद्विबहु
प्रथमवट्टिष्यते वट्टिष्येते वट्टिष्यन्ते
मध्यमवट्टिष्यसे वट्टिष्येथे वट्टिष्यध्वे
उत्तमवट्टिष्ये वट्टिष्यावहे वट्टिष्यामहे


लुट्

परस्मैपदेएकद्विबहु
प्रथमवट्टिता वट्टितारौ वट्टितारः
मध्यमवट्टितासि वट्टितास्थः वट्टितास्थ
उत्तमवट्टितास्मि वट्टितास्वः वट्टितास्मः


लिट्

परस्मैपदेएकद्विबहु
प्रथमववट्ट ववट्टतुः ववट्टुः
मध्यमववट्टिथ ववट्टथुः ववट्ट
उत्तमववट्ट ववट्टिव ववट्टिम


आत्मनेपदेएकद्विबहु
प्रथमववट्टे ववट्टाते ववट्टिरे
मध्यमववट्टिषे ववट्टाथे ववट्टिध्वे
उत्तमववट्टे ववट्टिवहे ववट्टिमहे


आशीर्लिङ्

परस्मैपदेएकद्विबहु
प्रथमवट्ट्यात् वट्ट्यास्ताम् वट्ट्यासुः
मध्यमवट्ट्याः वट्ट्यास्तम् वट्ट्यास्त
उत्तमवट्ट्यासम् वट्ट्यास्व वट्ट्यास्म

कृदन्त

क्त
वट्टित m. n. वट्टिता f.

क्तवतु
वट्टितवत् m. n. वट्टितवती f.

शतृ
वट्टत् m. n. वट्टन्ती f.

शानच्
वट्टमान m. n. वट्टमाना f.

शानच् कर्मणि
वट्ट्यमान m. n. वट्ट्यमाना f.

लुडादेश पर
वट्टिष्यत् m. n. वट्टिष्यन्ती f.

लुडादेश आत्म
वट्टिष्यमाण m. n. वट्टिष्यमाणा f.

तव्य
वट्टितव्य m. n. वट्टितव्या f.

यत्
वट्ट्य m. n. वट्ट्या f.

अनीयर्
वट्टनीय m. n. वट्टनीया f.

लिडादेश पर
ववट्ट्वस् m. n. ववट्टुषी f.

लिडादेश आत्म
ववट्टान m. n. ववट्टाना f.

अव्यय

तुमुन्
वट्टितुम्

क्त्वा
वट्टित्वा

ल्यप्
॰वट्ट्य

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria