Declension table of ?vaṭṭamānā

Deva

FeminineSingularDualPlural
Nominativevaṭṭamānā vaṭṭamāne vaṭṭamānāḥ
Vocativevaṭṭamāne vaṭṭamāne vaṭṭamānāḥ
Accusativevaṭṭamānām vaṭṭamāne vaṭṭamānāḥ
Instrumentalvaṭṭamānayā vaṭṭamānābhyām vaṭṭamānābhiḥ
Dativevaṭṭamānāyai vaṭṭamānābhyām vaṭṭamānābhyaḥ
Ablativevaṭṭamānāyāḥ vaṭṭamānābhyām vaṭṭamānābhyaḥ
Genitivevaṭṭamānāyāḥ vaṭṭamānayoḥ vaṭṭamānānām
Locativevaṭṭamānāyām vaṭṭamānayoḥ vaṭṭamānāsu

Adverb -vaṭṭamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria