Declension table of ?vaṭṭiṣyantī

Deva

FeminineSingularDualPlural
Nominativevaṭṭiṣyantī vaṭṭiṣyantyau vaṭṭiṣyantyaḥ
Vocativevaṭṭiṣyanti vaṭṭiṣyantyau vaṭṭiṣyantyaḥ
Accusativevaṭṭiṣyantīm vaṭṭiṣyantyau vaṭṭiṣyantīḥ
Instrumentalvaṭṭiṣyantyā vaṭṭiṣyantībhyām vaṭṭiṣyantībhiḥ
Dativevaṭṭiṣyantyai vaṭṭiṣyantībhyām vaṭṭiṣyantībhyaḥ
Ablativevaṭṭiṣyantyāḥ vaṭṭiṣyantībhyām vaṭṭiṣyantībhyaḥ
Genitivevaṭṭiṣyantyāḥ vaṭṭiṣyantyoḥ vaṭṭiṣyantīnām
Locativevaṭṭiṣyantyām vaṭṭiṣyantyoḥ vaṭṭiṣyantīṣu

Compound vaṭṭiṣyanti - vaṭṭiṣyantī -

Adverb -vaṭṭiṣyanti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria