Declension table of ?vaṭṭiṣyamāṇa

Deva

MasculineSingularDualPlural
Nominativevaṭṭiṣyamāṇaḥ vaṭṭiṣyamāṇau vaṭṭiṣyamāṇāḥ
Vocativevaṭṭiṣyamāṇa vaṭṭiṣyamāṇau vaṭṭiṣyamāṇāḥ
Accusativevaṭṭiṣyamāṇam vaṭṭiṣyamāṇau vaṭṭiṣyamāṇān
Instrumentalvaṭṭiṣyamāṇena vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇaiḥ vaṭṭiṣyamāṇebhiḥ
Dativevaṭṭiṣyamāṇāya vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇebhyaḥ
Ablativevaṭṭiṣyamāṇāt vaṭṭiṣyamāṇābhyām vaṭṭiṣyamāṇebhyaḥ
Genitivevaṭṭiṣyamāṇasya vaṭṭiṣyamāṇayoḥ vaṭṭiṣyamāṇānām
Locativevaṭṭiṣyamāṇe vaṭṭiṣyamāṇayoḥ vaṭṭiṣyamāṇeṣu

Compound vaṭṭiṣyamāṇa -

Adverb -vaṭṭiṣyamāṇam -vaṭṭiṣyamāṇāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria