Declension table of ?vaṭṭya

Deva

MasculineSingularDualPlural
Nominativevaṭṭyaḥ vaṭṭyau vaṭṭyāḥ
Vocativevaṭṭya vaṭṭyau vaṭṭyāḥ
Accusativevaṭṭyam vaṭṭyau vaṭṭyān
Instrumentalvaṭṭyena vaṭṭyābhyām vaṭṭyaiḥ vaṭṭyebhiḥ
Dativevaṭṭyāya vaṭṭyābhyām vaṭṭyebhyaḥ
Ablativevaṭṭyāt vaṭṭyābhyām vaṭṭyebhyaḥ
Genitivevaṭṭyasya vaṭṭyayoḥ vaṭṭyānām
Locativevaṭṭye vaṭṭyayoḥ vaṭṭyeṣu

Compound vaṭṭya -

Adverb -vaṭṭyam -vaṭṭyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria