Declension table of ?vaṭṭiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṭṭiṣyan vaṭṭiṣyantau vaṭṭiṣyantaḥ
Vocativevaṭṭiṣyan vaṭṭiṣyantau vaṭṭiṣyantaḥ
Accusativevaṭṭiṣyantam vaṭṭiṣyantau vaṭṭiṣyataḥ
Instrumentalvaṭṭiṣyatā vaṭṭiṣyadbhyām vaṭṭiṣyadbhiḥ
Dativevaṭṭiṣyate vaṭṭiṣyadbhyām vaṭṭiṣyadbhyaḥ
Ablativevaṭṭiṣyataḥ vaṭṭiṣyadbhyām vaṭṭiṣyadbhyaḥ
Genitivevaṭṭiṣyataḥ vaṭṭiṣyatoḥ vaṭṭiṣyatām
Locativevaṭṭiṣyati vaṭṭiṣyatoḥ vaṭṭiṣyatsu

Compound vaṭṭiṣyat -

Adverb -vaṭṭiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria