Conjugation tables of ?vaṇ

Deva

Primary Conjugation

Present

ActiveSingularDualPlural
Firstvaṇāmi vaṇāvaḥ vaṇāmaḥ
Secondvaṇasi vaṇathaḥ vaṇatha
Thirdvaṇati vaṇataḥ vaṇanti


MiddleSingularDualPlural
Firstvaṇe vaṇāvahe vaṇāmahe
Secondvaṇase vaṇethe vaṇadhve
Thirdvaṇate vaṇete vaṇante


PassiveSingularDualPlural
Firstvaṇye vaṇyāvahe vaṇyāmahe
Secondvaṇyase vaṇyethe vaṇyadhve
Thirdvaṇyate vaṇyete vaṇyante


Imperfect

ActiveSingularDualPlural
Firstavaṇam avaṇāva avaṇāma
Secondavaṇaḥ avaṇatam avaṇata
Thirdavaṇat avaṇatām avaṇan


MiddleSingularDualPlural
Firstavaṇe avaṇāvahi avaṇāmahi
Secondavaṇathāḥ avaṇethām avaṇadhvam
Thirdavaṇata avaṇetām avaṇanta


PassiveSingularDualPlural
Firstavaṇye avaṇyāvahi avaṇyāmahi
Secondavaṇyathāḥ avaṇyethām avaṇyadhvam
Thirdavaṇyata avaṇyetām avaṇyanta


Optative

ActiveSingularDualPlural
Firstvaṇeyam vaṇeva vaṇema
Secondvaṇeḥ vaṇetam vaṇeta
Thirdvaṇet vaṇetām vaṇeyuḥ


MiddleSingularDualPlural
Firstvaṇeya vaṇevahi vaṇemahi
Secondvaṇethāḥ vaṇeyāthām vaṇedhvam
Thirdvaṇeta vaṇeyātām vaṇeran


PassiveSingularDualPlural
Firstvaṇyeya vaṇyevahi vaṇyemahi
Secondvaṇyethāḥ vaṇyeyāthām vaṇyedhvam
Thirdvaṇyeta vaṇyeyātām vaṇyeran


Imperative

ActiveSingularDualPlural
Firstvaṇāni vaṇāva vaṇāma
Secondvaṇa vaṇatam vaṇata
Thirdvaṇatu vaṇatām vaṇantu


MiddleSingularDualPlural
Firstvaṇai vaṇāvahai vaṇāmahai
Secondvaṇasva vaṇethām vaṇadhvam
Thirdvaṇatām vaṇetām vaṇantām


PassiveSingularDualPlural
Firstvaṇyai vaṇyāvahai vaṇyāmahai
Secondvaṇyasva vaṇyethām vaṇyadhvam
Thirdvaṇyatām vaṇyetām vaṇyantām


Future

ActiveSingularDualPlural
Firstvaṇiṣyāmi vaṇiṣyāvaḥ vaṇiṣyāmaḥ
Secondvaṇiṣyasi vaṇiṣyathaḥ vaṇiṣyatha
Thirdvaṇiṣyati vaṇiṣyataḥ vaṇiṣyanti


MiddleSingularDualPlural
Firstvaṇiṣye vaṇiṣyāvahe vaṇiṣyāmahe
Secondvaṇiṣyase vaṇiṣyethe vaṇiṣyadhve
Thirdvaṇiṣyate vaṇiṣyete vaṇiṣyante


Periphrastic Future

ActiveSingularDualPlural
Firstvaṇitāsmi vaṇitāsvaḥ vaṇitāsmaḥ
Secondvaṇitāsi vaṇitāsthaḥ vaṇitāstha
Thirdvaṇitā vaṇitārau vaṇitāraḥ


Perfect

ActiveSingularDualPlural
Firstvavāṇa vavaṇa veṇiva veṇima
Secondveṇitha vavaṇtha veṇathuḥ veṇa
Thirdvavāṇa veṇatuḥ veṇuḥ


MiddleSingularDualPlural
Firstveṇe veṇivahe veṇimahe
Secondveṇiṣe veṇāthe veṇidhve
Thirdveṇe veṇāte veṇire


Benedictive

ActiveSingularDualPlural
Firstvaṇyāsam vaṇyāsva vaṇyāsma
Secondvaṇyāḥ vaṇyāstam vaṇyāsta
Thirdvaṇyāt vaṇyāstām vaṇyāsuḥ

Participles

Past Passive Participle
vaṇta m. n. vaṇtā f.

Past Active Participle
vaṇtavat m. n. vaṇtavatī f.

Present Active Participle
vaṇat m. n. vaṇantī f.

Present Middle Participle
vaṇamāna m. n. vaṇamānā f.

Present Passive Participle
vaṇyamāna m. n. vaṇyamānā f.

Future Active Participle
vaṇiṣyat m. n. vaṇiṣyantī f.

Future Middle Participle
vaṇiṣyamāṇa m. n. vaṇiṣyamāṇā f.

Future Passive Participle
vaṇitavya m. n. vaṇitavyā f.

Future Passive Participle
vāṇya m. n. vāṇyā f.

Future Passive Participle
vaṇanīya m. n. vaṇanīyā f.

Perfect Active Participle
veṇivas m. n. veṇuṣī f.

Perfect Middle Participle
veṇāna m. n. veṇānā f.

Indeclinable forms

Infinitive
vaṇitum

Absolutive
vaṇtvā

Absolutive
-vaṇya

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria