Declension table of ?vaṇta

Deva

MasculineSingularDualPlural
Nominativevaṇtaḥ vaṇtau vaṇtāḥ
Vocativevaṇta vaṇtau vaṇtāḥ
Accusativevaṇtam vaṇtau vaṇtān
Instrumentalvaṇtena vaṇtābhyām vaṇtaiḥ vaṇtebhiḥ
Dativevaṇtāya vaṇtābhyām vaṇtebhyaḥ
Ablativevaṇtāt vaṇtābhyām vaṇtebhyaḥ
Genitivevaṇtasya vaṇtayoḥ vaṇtānām
Locativevaṇte vaṇtayoḥ vaṇteṣu

Compound vaṇta -

Adverb -vaṇtam -vaṇtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria