Declension table of ?vāṇya

Deva

MasculineSingularDualPlural
Nominativevāṇyaḥ vāṇyau vāṇyāḥ
Vocativevāṇya vāṇyau vāṇyāḥ
Accusativevāṇyam vāṇyau vāṇyān
Instrumentalvāṇyena vāṇyābhyām vāṇyaiḥ vāṇyebhiḥ
Dativevāṇyāya vāṇyābhyām vāṇyebhyaḥ
Ablativevāṇyāt vāṇyābhyām vāṇyebhyaḥ
Genitivevāṇyasya vāṇyayoḥ vāṇyānām
Locativevāṇye vāṇyayoḥ vāṇyeṣu

Compound vāṇya -

Adverb -vāṇyam -vāṇyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria