Declension table of ?vaṇat

Deva

NeuterSingularDualPlural
Nominativevaṇat vaṇantī vaṇatī vaṇanti
Vocativevaṇat vaṇantī vaṇatī vaṇanti
Accusativevaṇat vaṇantī vaṇatī vaṇanti
Instrumentalvaṇatā vaṇadbhyām vaṇadbhiḥ
Dativevaṇate vaṇadbhyām vaṇadbhyaḥ
Ablativevaṇataḥ vaṇadbhyām vaṇadbhyaḥ
Genitivevaṇataḥ vaṇatoḥ vaṇatām
Locativevaṇati vaṇatoḥ vaṇatsu

Adverb -vaṇatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria