Declension table of ?vaṇat

Deva

MasculineSingularDualPlural
Nominativevaṇan vaṇantau vaṇantaḥ
Vocativevaṇan vaṇantau vaṇantaḥ
Accusativevaṇantam vaṇantau vaṇataḥ
Instrumentalvaṇatā vaṇadbhyām vaṇadbhiḥ
Dativevaṇate vaṇadbhyām vaṇadbhyaḥ
Ablativevaṇataḥ vaṇadbhyām vaṇadbhyaḥ
Genitivevaṇataḥ vaṇatoḥ vaṇatām
Locativevaṇati vaṇatoḥ vaṇatsu

Compound vaṇat -

Adverb -vaṇantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria