Declension table of ?vaṇiṣyat

Deva

MasculineSingularDualPlural
Nominativevaṇiṣyan vaṇiṣyantau vaṇiṣyantaḥ
Vocativevaṇiṣyan vaṇiṣyantau vaṇiṣyantaḥ
Accusativevaṇiṣyantam vaṇiṣyantau vaṇiṣyataḥ
Instrumentalvaṇiṣyatā vaṇiṣyadbhyām vaṇiṣyadbhiḥ
Dativevaṇiṣyate vaṇiṣyadbhyām vaṇiṣyadbhyaḥ
Ablativevaṇiṣyataḥ vaṇiṣyadbhyām vaṇiṣyadbhyaḥ
Genitivevaṇiṣyataḥ vaṇiṣyatoḥ vaṇiṣyatām
Locativevaṇiṣyati vaṇiṣyatoḥ vaṇiṣyatsu

Compound vaṇiṣyat -

Adverb -vaṇiṣyantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria