Declension table of ?vaṇamānā

Deva

FeminineSingularDualPlural
Nominativevaṇamānā vaṇamāne vaṇamānāḥ
Vocativevaṇamāne vaṇamāne vaṇamānāḥ
Accusativevaṇamānām vaṇamāne vaṇamānāḥ
Instrumentalvaṇamānayā vaṇamānābhyām vaṇamānābhiḥ
Dativevaṇamānāyai vaṇamānābhyām vaṇamānābhyaḥ
Ablativevaṇamānāyāḥ vaṇamānābhyām vaṇamānābhyaḥ
Genitivevaṇamānāyāḥ vaṇamānayoḥ vaṇamānānām
Locativevaṇamānāyām vaṇamānayoḥ vaṇamānāsu

Adverb -vaṇamānam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria