Declension table of ?vaṇtavatī

Deva

FeminineSingularDualPlural
Nominativevaṇtavatī vaṇtavatyau vaṇtavatyaḥ
Vocativevaṇtavati vaṇtavatyau vaṇtavatyaḥ
Accusativevaṇtavatīm vaṇtavatyau vaṇtavatīḥ
Instrumentalvaṇtavatyā vaṇtavatībhyām vaṇtavatībhiḥ
Dativevaṇtavatyai vaṇtavatībhyām vaṇtavatībhyaḥ
Ablativevaṇtavatyāḥ vaṇtavatībhyām vaṇtavatībhyaḥ
Genitivevaṇtavatyāḥ vaṇtavatyoḥ vaṇtavatīnām
Locativevaṇtavatyām vaṇtavatyoḥ vaṇtavatīṣu

Compound vaṇtavati - vaṇtavatī -

Adverb -vaṇtavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria